B 348-12 Varṣaphalapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/12
Title: Varṣaphalapaddhati
Dimensions: 26.6 x 6.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7386
Remarks:


Reel No. B 348-12 Inventory No. 85438

Title Varṣapraveśapaddhati

Author Gaṃgādhara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.0 x 6.2 cm

Folios 5

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7386

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

|| siṃdūrārūṇaśūṃḍādaṃdaṃ bhaktavaradarpitam ānasanakuṃḍaṃ ||

tam akhilabhayahāraṇacaṃḍaṃ śirasi vidhṛtacaṃdrakhaṃḍaṃ vaṃde || 1 ||

guruvaryadivākarāghriyugme satataṃ me bhramārāyito sumūrddhā ||

kamaladhvajarājicinhayuktai (!) kusumam ātvajitājvataṃtu vṛṃde || 2 ||

bhairavasya tanujo nayavartmavirṣa taṃtrajanitāṃ vimalāṃ ca ||

paddhatiṃ sakalaśiṣyasamudesaṃ cakāra suguruprasādataḥ || 3 ||

śākena hīnojanijena śākaḥ svaṃ netrabhāgena yuto gatābdaḥ ||

rasā (?) ptavārāḥ ghaṭikātha śeṣaṃ caṃdrānighnaṃ capalāni śūnyaṃ || 4 || (fol. 1v1–4)

End

evaṃ prayoktā gamane carāṇāṃ daśapūrvaiḥ sahamāniyāni ||

uktāni tānyeva bhavaṃti cātra evaṃ tu daivajñavarair viciṃtyaṃ || 42 ||

bharadvājavaṃśājva (!) padmapravodhadvijo bhairavas tat sutena svavudhyā ||

kṛtā paddativarṣatatre (!) samāptiṃ namāvyāda (!) śopāna napadyā || 43 || ||❁ || ||❁ ||

(fol. 5r5–5v2)

Colophon

iti śrībhairavadaivajñātmajagaṃgādharaviracitāyāṃ varṣapaddhatiḥ samāptaḥ ||

|| ❁ || || ❁ || || ❁ || || śubham astu || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || (fol. 5v2–3)

Microfilm Details

Reel No. B 348/12

Date of Filming 01-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-10-2008

Bibliography