B 348-12 Varṣaphalapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 348/12
Title: Varṣaphalapaddhati
Dimensions: 26.6 x 6.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7386
Remarks:
Reel No. B 348-12 Inventory No. 85438
Title Varṣapraveśapaddhati
Author Gaṃgādhara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 21.0 x 6.2 cm
Folios 5
Lines per Folio 7
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/7386
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
|| siṃdūrārūṇaśūṃḍādaṃdaṃ bhaktavaradarpitam ānasanakuṃḍaṃ ||
tam akhilabhayahāraṇacaṃḍaṃ śirasi vidhṛtacaṃdrakhaṃḍaṃ vaṃde || 1 ||
guruvaryadivākarāghriyugme satataṃ me bhramārāyito sumūrddhā ||
kamaladhvajarājicinhayuktai (!) kusumam ātvajitājvataṃtu vṛṃde || 2 ||
bhairavasya tanujo nayavartmavirṣa taṃtrajanitāṃ vimalāṃ ca ||
paddhatiṃ sakalaśiṣyasamudesaṃ cakāra suguruprasādataḥ || 3 ||
śākena hīnojanijena śākaḥ svaṃ netrabhāgena yuto gatābdaḥ ||
rasā (?) ptavārāḥ ghaṭikātha śeṣaṃ caṃdrānighnaṃ capalāni śūnyaṃ || 4 || (fol. 1v1–4)
End
evaṃ prayoktā gamane carāṇāṃ daśapūrvaiḥ sahamāniyāni ||
uktāni tānyeva bhavaṃti cātra evaṃ tu daivajñavarair viciṃtyaṃ || 42 ||
bharadvājavaṃśājva (!) padmapravodhadvijo bhairavas tat sutena svavudhyā ||
kṛtā paddativarṣatatre (!) samāptiṃ namāvyāda (!) śopāna napadyā || 43 || ||❁ || ||❁ ||
(fol. 5r5–5v2)
Colophon
iti śrībhairavadaivajñātmajagaṃgādharaviracitāyāṃ varṣapaddhatiḥ samāptaḥ ||
|| ❁ || || ❁ || || ❁ || || śubham astu || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || (fol. 5v2–3)
Microfilm Details
Reel No. B 348/12
Date of Filming 01-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-10-2008
Bibliography